Original

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः ।कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २७ ॥

Segmented

अन्तःपुरम् प्रविः-एनम् पूजाम् कृत्वा तु शास्त्रतः कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात्

Analysis

Word Lemma Parse
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
प्रविः प्रविश् pos=va,comp=y,f=krtya
एनम् एनद् pos=n,g=m,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
तु तु pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
कृतकृत्यम् कृतकृत्य pos=a,g=m,c=2,n=s
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
उपवाहनात् उपवाहन pos=n,g=n,c=5,n=s