Original

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः ।क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥ २३ ॥

Segmented

ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः पौरेभ्यः प्रेषयामास दूतान् वै शीघ्र-गामिन् क्रियताम् नगरम् सर्वम् क्षिप्रम् एव सु अलंकृतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
आपृच्छ्य आप्रच्छ् pos=vi
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
पौरेभ्यः पौर pos=n,g=m,c=4,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
दूतान् दूत pos=n,g=m,c=2,n=p
वै वै pos=i
शीघ्र शीघ्र pos=a,comp=y
गामिन् गामिन् pos=a,g=m,c=2,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
नगरम् नगर pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part