Original

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥

Segmented

ऋषि-पुत्रः प्रतिश्रुत्य तथा इति आह नृपम् तदा स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
नृपेण नृप pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s