Original

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः ॥ २ ॥

Segmented

इक्ष्वाकूणाम् कुले जातो भविष्यति सु धार्मिकः राजा दशरथो नाम्ना श्रीमान् सत्य-प्रतिश्रवः

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s