Original

ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥

Segmented

ततो राजा यथान्यायम् पूजाम् चक्रे विशेषतः सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विशेषतः विशेषतः pos=i
सखित्वात् सखित्व pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s