Original

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।अभिचक्राम तं देशं यत्र वै मुनिपुंगवः ॥ १४ ॥

Segmented

वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः अभिचक्राम तम् देशम् यत्र वै मुनि-पुंगवः

Analysis

Word Lemma Parse
वनानि वन pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
व्यतिक्रम्य व्यतिक्रम् pos=va,g=m,c=8,n=s,f=krtya
शनैः शनैस् pos=i
शनैः शनैस् pos=i
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
वै वै pos=i
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s