Original

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥

Segmented

अनुमान्य वसिष्ठम् च सूत-वाक्यम् निशम्य च स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः

Analysis

Word Lemma Parse
अनुमान्य अनुमानय् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
pos=i
सूत सूत pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
pos=i
pos=i
अन्तःपुरः अन्तःपुर pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s