Original

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥

Segmented

पुत्राः च अस्य भविष्यन्ति चत्वारो अमित-विक्रमाः वंश-प्रतिष्ठान-कराः सर्व-लोकेषु विश्रुताः

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
चत्वारो चतुर् pos=n,g=m,c=1,n=p
अमित अमित pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
वंश वंश pos=n,comp=y
प्रतिष्ठान प्रतिष्ठान pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part