Original

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः ।विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥

Segmented

बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ् शत्रु-निबर्हणः विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः महा-हनुः

Analysis

Word Lemma Parse
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
नीतिमान् नीतिमत् pos=a,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
विपुल विपुल pos=a,comp=y
अंसः अंस pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कम्बु कम्बु pos=n,comp=y
ग्रीवः ग्रीव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
हनुः हनु pos=n,g=m,c=1,n=s