Original

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८ ॥

Segmented

इक्ष्वाकु-वंश-प्रभवः रामो नाम जनैः श्रुतः नियमित-आत्मा महा-वीर्यः द्युतिमान् धृतिमान् वशी

Analysis

Word Lemma Parse
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनैः जन pos=n,g=m,c=3,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s