Original

पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात् ।वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ ७९ ॥

Segmented

पठन् द्विजो वागृषभ-त्वम् ईयात् स्यात् क्षत्रियो भूमिपति-त्वम् ईयात् वणिज्-जनः पण्यफलत्वम् ईयाज् जनः च शूद्रो ऽपि महत्त्वम् ईयात्

Analysis

Word Lemma Parse
पठन् पठ् pos=va,g=m,c=1,n=s,f=part
द्विजो द्विज pos=n,g=m,c=1,n=s
वागृषभ वागृषभ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ईयात् pos=v,p=3,n=s,l=vidhilin
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भूमिपति भूमिपति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ईयात् pos=v,p=3,n=s,l=vidhilin
वणिज् वणिज् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
पण्यफलत्वम् पण्यफलत्व pos=n,g=n,c=2,n=s
ईयाज् pos=v,p=3,n=s,l=vidhilin
जनः जन pos=n,g=m,c=1,n=s
pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महत्त्वम् महत्त्व pos=n,g=n,c=2,n=s
ईयात् pos=v,p=3,n=s,l=vidhilin