Original

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ७८ ॥

Segmented

एतद् आख्यानम् आयुष्यम् पठन् रामायणम् नरः स पुत्र-पौत्रः स गणः प्रेत्य स्वर्गे महीयते

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=2,n=s
पठन् पठ् pos=va,g=m,c=1,n=s,f=part
रामायणम् रामायण pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रः पौत्र pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat