Original

दशवर्षसहस्राणि दशवर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ७६ ॥

Segmented

दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च रामो राज्यम् उपासित्वा ब्रह्म-लोकम् गमिष्यति

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
रामो राम pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
उपासित्वा उपास् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt