Original

राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः ।चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति ॥ ७५ ॥

Segmented

राज-वंशान् शतगुणान् स्थापयिष्यति राघवः चातुर्वर्ण्यम् च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
शतगुणान् शतगुण pos=a,g=m,c=2,n=p
स्थापयिष्यति स्थापय् pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
नियोक्ष्यति नियुज् pos=v,p=3,n=s,l=lrt