Original

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥ ७४ ॥

Segmented

अश्वमेध-शतैः इष्ट्वा तथा बहु-सुवर्णकैः गवाम् कोटि-अयुतम् दत्त्वा विद्वद्भ्यो विधि-पूर्वक

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
इष्ट्वा यज् pos=vi
तथा तथा pos=i
बहु बहु pos=a,comp=y
सुवर्णकैः सुवर्णक pos=n,g=n,c=3,n=p
गवाम् गो pos=n,g=,c=6,n=p
कोटि कोटि pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
विद्वद्भ्यो विद्वस् pos=a,g=m,c=4,n=p
विधि विधि pos=n,comp=y
पूर्वक पूर्वक pos=a,g=,c=2,n=s