Original

न पुत्रमरणं केचिद्द्रक्ष्यन्ति पुरुषाः क्वचित् ।नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ७२ ॥

Segmented

न पुत्र-मरणम् केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित् नार्यः च अविधवाः नित्यम् भविष्यन्ति पतिव्रताः

Analysis

Word Lemma Parse
pos=i
पुत्र पुत्र pos=n,comp=y
मरणम् मरण pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
अविधवाः अविधवा pos=n,g=f,c=1,n=p
नित्यम् नित्यम् pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पतिव्रताः पतिव्रता pos=n,g=f,c=1,n=p