Original

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥ ७१ ॥

Segmented

प्रहृः-मुदितः लोकस् तुष्टः पुष्टः सु धार्मिकः अरोगः च दुर्भिक्ष-भय-वर्जितः

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
लोकस् लोक pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
पुष्टः पुष् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
अरोगः अरोग pos=a,g=m,c=1,n=s
pos=i
दुर्भिक्ष दुर्भिक्ष pos=n,comp=y
भय भय pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part