Original

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ७० ॥

Segmented

नन्दिग्रामे जटाम् हित्वा भ्रातृभिः सहितो ऽनघः रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान्

Analysis

Word Lemma Parse
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
जटाम् जटा pos=n,g=f,c=2,n=s
हित्वा हा pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽनघः अनघ pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part