Original

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥

Segmented

बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः मुने वक्ष्याम्य् अहम् बुद्ध्वा तैः युक्तः श्रूयताम् नरः

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
दुर्लभाः दुर्लभ pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
मुने मुनि pos=n,g=m,c=8,n=s
वक्ष्याम्य् वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
बुद्ध्वा बुध् pos=vi
तैः तद् pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
नरः नर pos=n,g=m,c=1,n=s