Original

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ ६६ ॥

Segmented

तेन गत्वा पुरीम् लङ्काम् हत्वा रावणम् आहवे अभ्यषिञ्चत् स लङ्कायाम् राक्षस-इन्द्रम् विभीषणम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
गत्वा गम् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s