Original

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥ ६४ ॥

Segmented

ततः सुग्रीव-सहितः गत्वा तीरम् महा-उदधेः समुद्रम् क्षोभयामास शरैः आदित्य-संनिभैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीव सुग्रीव pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
गत्वा गम् pos=vi
तीरम् तीर pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
क्षोभयामास क्षोभय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
आदित्य आदित्य pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p