Original

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ६३ ॥

Segmented

सो ऽभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् न्यवेदयद् अमेय-आत्मा दृष्टा सीता इति तत्त्वतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s