Original

पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि ।शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ६० ॥

Segmented

पञ्च सेना-अग्रगान् हत्वा सप्त मन्त्रि-सुतान् अपि शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
सेना सेना pos=n,comp=y
अग्रगान् अग्रग pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सप्त सप्तन् pos=n,g=n,c=2,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
अपि अपि pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
अक्षम् अक्ष pos=n,g=m,c=2,n=s
pos=i
निष्पिष्य निष्पिष् pos=vi
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun