Original

निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ५९ ॥

Segmented

निवेद्य अभिज्ञानम् प्रवृत्तिम् च निवेद्य च समाश्वास्य च वैदेहीम् मर्दयामास तोरणम्

Analysis

Word Lemma Parse
निवेद्य निवेदय् pos=vi
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
निवेद्य निवेदय् pos=vi
pos=i
समाश्वास्य समाश्वासय् pos=vi
pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मर्दयामास मर्दय् pos=v,p=3,n=s,l=lit
तोरणम् तोरण pos=n,g=n,c=2,n=s