Original

ततो गृध्रस्य वचनात्संपातेर्हनुमान्बली ।शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ५७ ॥

Segmented

ततो गृध्रस्य वचनात् सम्पातेः हनुमान् बली शत-योजन-विस्तीर्णम् पुप्लुवे लवणार्णवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृध्रस्य गृध्र pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
सम्पातेः सम्पाति pos=n,g=m,c=6,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
लवणार्णवम् लवणार्णव pos=n,g=m,c=2,n=s