Original

स च सर्वान्समानीय वानरान्वानरर्षभः ।दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ५६ ॥

Segmented

स च सर्वान् समानीय वानरान् वानर-ऋषभः दिशः प्रस्थापयामास दिदृक्षुः जनकात्मजाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
वानरान् वानर pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s