Original

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ५५ ॥

Segmented

ततः सुग्रीव-वचनात् हत्वा वालिनम् आहवे सुग्रीवम् एव तद् राज्ये राघवः प्रत्यपादयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीव सुग्रीव pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
हत्वा हन् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan