Original

बिभेद च पुनः सालान्सप्तैकेन महेषुणा ।गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ ५२ ॥

Segmented

बिभेद च पुनः सालान् सप्त एकेन महा-इष्वा गिरिम् रसातलम् च एव जनयन् प्रत्ययम् तदा

Analysis

Word Lemma Parse
बिभेद भिद् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
सालान् साल pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
रसातलम् रसातल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
तदा तदा pos=i