Original

राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ५१ ॥

Segmented

राघवः प्रत्यय-अर्थम् तु दुन्दुभेः कायम् उत्तमम् पादाङ्गुष्ठेन चिक्षेप सम्पूर्णम् दश-योजनम्

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्यय प्रत्यय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
दुन्दुभेः दुन्दुभि pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
पादाङ्गुष्ठेन पादाङ्गुष्ठ pos=n,g=m,c=3,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सम्पूर्णम् सम्पृ pos=va,g=m,c=2,n=s,f=part
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s