Original

प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ ५० ॥

Segmented

प्रतिज्ञातम् च रामेण तदा वालिन्-वधम् प्रति सुग्रीवः शङ्कितः च आसीत् नित्यम् वीर्येण राघवे

Analysis

Word Lemma Parse
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=m,c=2,n=s,f=part
pos=i
रामेण राम pos=n,g=m,c=3,n=s
तदा तदा pos=i
वालिन् वालिन् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
राघवे राघव pos=n,g=m,c=7,n=s