Original

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥

Segmented

एतद् इच्छाम्य् अहम् श्रोतुम् परम् कौतूहलम् हि मे महा-ऋषे त्वम् समर्थो ऽसि ज्ञातुम् एवंविधम् नरम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
ज्ञातुम् ज्ञा pos=vi
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s