Original

ततो वानरराजेन वैरानुकथनं प्रति ।रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।वालिनश्च बलं तत्र कथयामास वानरः ॥ ४९ ॥

Segmented

ततो वानर-राजेन वैर-अनुकथनम् प्रति रामाय आवेदितम् सर्वम् प्रणयाद् दुःखितेन च वालिनः च बलम् तत्र कथयामास वानरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वानर वानर pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
वैर वैर pos=n,comp=y
अनुकथनम् अनुकथन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
रामाय राम pos=n,g=m,c=4,n=s
आवेदितम् आवेदय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
दुःखितेन दुःखित pos=a,g=m,c=3,n=s
pos=i
वालिनः वालिन् pos=n,g=m,c=6,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
कथयामास कथय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s