Original

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ४८ ॥

Segmented

हनुमत्-वचनात् च एव सुग्रीवेण समागतः सुग्रीवाय च तत् सर्वम् शंसद् रामो महा-बलः

Analysis

Word Lemma Parse
हनुमत् हनुमन्त् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शंसद् शंस् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s