Original

शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।पम्पातीरे हनुमता संगतो वानरेण ह ॥ ४७ ॥

Segmented

शबर्या पूजितः सम्यग् रामो दशरथ-आत्मजः पम्पा-तीरे हनुमता संगतो वानरेण ह

Analysis

Word Lemma Parse
शबर्या शबरी pos=n,g=f,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
सम्यग् सम्यक् pos=i
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पम्पा पम्पा pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
संगतो संगम् pos=va,g=m,c=1,n=s,f=part
वानरेण वानर pos=n,g=m,c=3,n=s
pos=i