Original

कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ ४५ ॥

Segmented

कबन्धम् नाम रूपेण विकृतम् घोर-दर्शनम् तम् निहत्य महा-बाहुः ददाह स्वर्गतः च सः

Analysis

Word Lemma Parse
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
नाम नाम pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
स्वर्गतः स्वर्गत pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s