Original

ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।मार्गमाणो वने सीतां राक्षसं संददर्श ह ॥ ४४ ॥

Segmented

ततस् तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् मार्गमाणो वने सीताम् राक्षसम् संददर्श ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
मार्गमाणो मार्ग् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
संददर्श संदृश् pos=v,p=3,n=s,l=lit
pos=i