Original

गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ॥ ४३ ॥

Segmented

गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् राघवः शोक-संतप्तः विललाप आकुल-इन्द्रियः

Analysis

Word Lemma Parse
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s