Original

तेन मायाविना दूरमपवाह्य नृपात्मजौ ।जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ ४२ ॥

Segmented

तेन मायाविना दूरम् अपवाह्य नृप-आत्मजौ जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मायाविना मायाविन् pos=a,g=m,c=3,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
अपवाह्य अपवाहय् pos=vi
नृप नृप pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d
जहार हृ pos=v,p=3,n=s,l=lit
भार्याम् भार्या pos=n,g=f,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
जटायुषम् जटायुष pos=n,g=m,c=2,n=s