Original

अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ ४१ ॥

Segmented

अनादृत्य तु तद् वाक्यम् रावणः काल-चोदितः

Analysis

Word Lemma Parse
अनादृत्य अनादृत्य pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part