Original

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।सहायं वरयामास मारीचं नाम राक्षसम् ॥ ३९ ॥

Segmented

ततो ज्ञाति-वधम् श्रुत्वा रावणः क्रोध-मूर्छितः सहायम् वरयामास मारीचम् नाम राक्षसम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
सहायम् सहाय pos=n,g=m,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
मारीचम् मारीच pos=n,g=m,c=2,n=s
नाम नाम pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s