Original

निजघान रणे रामस्तेषां चैव पदानुगान् ।रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥ ३८ ॥

Segmented

निजघान रणे रामस् तेषाम् च एव पदानुगान् रक्षसाम् निहतान्य् आसन् सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
निजघान निहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रामस् राम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
निहतान्य् निहन् pos=va,g=n,c=1,n=p,f=part
आसन् अस् pos=v,p=3,n=p,l=lan
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s