Original

ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ ३७ ॥

Segmented

ततः शूर्पणखा-वाक्यात् उद्युक्तान् सर्व-राक्षसान् खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
उद्युक्तान् उद्युज् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
खरम् खर pos=n,g=m,c=2,n=s
त्रिशिरसम् त्रिशिरस् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दूषणम् दूषण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s