Original

तेन तत्रैव वसता जनस्थाननिवासिनी ।विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ३६ ॥

Segmented

तेन तत्र एव वसता जनस्थान-निवासिनी विरूपिता शूर्पणखा राक्षसी कामरूपिणी

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
वसता वस् pos=va,g=m,c=3,n=s,f=part
जनस्थान जनस्थान pos=n,comp=y
निवासिनी निवासिन् pos=a,g=f,c=1,n=s
विरूपिता विरूपय् pos=va,g=f,c=1,n=s,f=part
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s