Original

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ ३४ ॥

Segmented

अगस्त्य-वचनात् च एव जग्राह ऐन्द्रम् शरासनम् खड्गम् च परम-प्रीतः तूणी च अक्षय-सायकौ

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
शरासनम् शरासन pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तूणी तूणि pos=n,g=f,c=2,n=d
pos=i
अक्षय अक्षय pos=a,comp=y
सायकौ सायक pos=n,g=m,c=2,n=d