Original

विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥ ३३ ॥

Segmented

विराधम् राक्षसम् हत्वा शरभङ्गम् ददर्श ह सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य-भ्रातरम् तथा

Analysis

Word Lemma Parse
विराधम् विराध pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शरभङ्गम् शरभङ्ग pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
सुतीक्ष्णम् सुतीक्ष्ण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अगस्त्यम् अगस्त्य pos=n,g=n,c=1,n=s
pos=i
अगस्त्य अगस्त्य pos=n,comp=y
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तथा तथा pos=i