Original

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥ ३२ ॥

Segmented

रामस् तु पुनः आलक्ष्य नागरस्य जनस्य च तत्र आगमनम् एकाग्रे दण्डकान् प्रविवेश ह

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
आलक्ष्य आलक्षय् pos=vi
नागरस्य नागर pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
तत्र तत्र pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
एकाग्रे एकाग्र pos=a,g=m,c=7,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i