Original

स काममनवाप्यैव रामपादावुपस्पृशन् ।नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ ३१ ॥

Segmented

स कामम् अनवाप्य एव राम-पादौ उपस्पृशन् नन्दिग्रामे ऽकरोद् राज्यम् राम-आगमन-काङ्क्षया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
अनवाप्य अनवाप्य pos=i
एव एव pos=i
राम राम pos=n,comp=y
पादौ पाद pos=n,g=m,c=2,n=d
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
राम राम pos=n,comp=y
आगमन आगमन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s