Original

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।निवर्तयामास ततो भरतं भरताग्रजः ॥ ३० ॥

Segmented

पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः निवर्तयामास ततो भरतम् भरताग्रजः

Analysis

Word Lemma Parse
पादुके पादुका pos=n,g=f,c=2,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
राज्याय राज्य pos=n,g=n,c=4,n=s
न्यासम् न्यास pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
निवर्तयामास निवर्तय् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
भरताग्रजः भरताग्रज pos=n,g=m,c=1,n=s