Original

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥

Segmented

चारित्रेण च को युक्तः सर्व-भूतेषु को हितः विद्वान् कः कः समर्थः च कः च एक-प्रिय-दर्शनः

Analysis

Word Lemma Parse
चारित्रेण चारित्र pos=n,g=n,c=3,n=s
pos=i
को pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
को pos=n,g=m,c=1,n=s
हितः हित pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
कः pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s