Original

मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ।नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।स जगाम वनं वीरो रामपादप्रसादकः ॥ २९ ॥

Segmented

मृते तु तस्मिन् भरतो वसिष्ठ-प्रमुखैः द्विजैः नियुज्यमानो राज्याय न ऐच्छत् राज्यम् महा-बलः स जगाम वनम् वीरो राम-पाद-प्रसादकः

Analysis

Word Lemma Parse
मृते मृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
भरतो भरत pos=n,g=m,c=1,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
नियुज्यमानो नियुज् pos=va,g=m,c=1,n=s,f=part
राज्याय राज्य pos=n,g=n,c=4,n=s
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
पाद पाद pos=n,comp=y
प्रसादकः प्रसादक pos=a,g=m,c=1,n=s